श्री भैरव तांडव स्तोत्रम||Shri Bhairav Tandav Stotram||Chandam Prti Chandam|| कष्टविनाशक स्तोत्रम

This recording belongs to the album Bhairav Bhajan Mala - 4. Lyrics : ॐ चण्डं प्रतिचण्डं करधृतदण्डं कृतरिपुखण्डं सौख्यकरम् । लोकं सुखयन्तं विलसितवन्तं प्रकटितदन्तं नृत्यकरम् ।। डमरुध्वनिशंखं तरलवतंसं मधुरहसन्तं लोकभरम् । भज भज भूतेशं ... भज भज भूतेशं प्रकटमहेशं भैरववेषं कष्टहरम् ।। चर्चित सिन्दूरं रणभूविदूरं दुष्टविदूरं श्रीनिकरम् । किँकिणिगणरावं त्रिभुवनपावं खर्प्परसावं पुण्यभरम् ।। करुणामयवेशं सकलसुरेशं मुक्तशुकेशं पापहरम् । भज भज भूतेशं... भज भज भूतेशं प्रकट महेशं भैरववेषं कष्टहरम् ।। कलिमल संहारं मदनविहारं फणिपतिहारं शीध्रकरम् । कलुषंशमयन्तं परिभृतसन्तं मत्तदृगृन्तं शुद्धतरम् ।। गतिनिन्दितहेशं नरतनदेशं स्वच्छकशं सन्मुण्डकरम् । भज भज भूतेशं... भज भज भूतेशं प्रकट महेशं भैरववेशं कष्टहरम् ।।. कठिन स्तनकुंभं सुकृत सुलभं कालीडिँभं खड्गधरम् । वृतभूतपिशाचं स्फुटमृदुवाचं स्निग्धसुकाचं भक्तभरम् ।। तनुभाजितशेषं विलमसुदेशं कष्टसुरेशं प्रीतिनरम् । भज भज भूतेशं... भज भज भूतेशं प्रकट महेशं भैरववेशं कष्टहरम् ।। ललिताननचंद्रं सुमनवितन्द्रं बोधितमन्द्रं श्रेष्ठवरम् । सुखिताखिललोकं परिगतशोकं शुद्धविलोकं पुष्टिकरम् ।। वरदाभयहारं तरलिततारं क्ष्युद्रविदारं तुष्टिकरम् । भज भज भूतेशं... भज भज भूतेशं प्रकट महेशं भैरववेषं कष्टहरम् ।। सकलायुधभारं विजनविहारं सुश्रविशारं भृष्टमलम् । शरणागतपालं मृगमदभालं संजितकालं स्वेष्टबलम् ।। पदनूपूरसिंजं त्रिनयनकंजं गुणिजनरंजन कुष्टहरम् । भज भज भूतेशं... भज भज भूतेशं प्रकट महेशं भैरव वेषं कष्टहरम् ।। मदयिँतुसरावं प्रकटित